7.३ शुभाषितानि
1. कीदृशं समाचरेत ?
A. अन्यकार्य
B. जलंपूर्णम
C. मनःपूतम
D. આપેલ એકપણ નહિ
2. कीदृशं जलं पिबेत ?
A. दृष्टिपुतम
B. अनयपूतम
C. वस्त्रपूर्णम
D. આપેલ એકપણ નહિ
3 पाषाणखण्ड: શબ્દનો અર્થ કહો ?
A. પૃથ્વીખંડ
B. પથ્થરના ટુકડા
C. અશિયાખંડ
D. સોનાનાટુકડા
4. वस्त्रपूतम શબ્દનો અર્થ કહો ?
A.વસ્ત્રથી
B.વસ્ત્રથી ગાળેલું
C.વસ્ત્રથી જણાવેલ
D.આપેલ એકપણ નહીં
5. આ પાઠનુ નામ શું છે ?
A.काव्यपदानि
B.सुभाषितानि
C.देश भक्ति गीताती
D. આપેલ એકપણ નહિ
6. केन कार्याणि सिध्यन्ति ?
A.कार्येण
B.उद्यमेन
C.दैवेन
D. આપેલ એકપણ નહિ
7. कुत्र पादम् न्यसेत् ?
A.अन्यत्र
B.द्रष्टिपूतं
C.गृह्पुत्रे
D.वस्त्रपूतम्
8. द्रष्टि पूतम् .............. પંક્તિ પૂર્ણ કરો.
A.वादम् अन्यत्
B.वाणम् न्यसेत्
C.पादम् न्यसेत्
D.जलम् न्यसेत्
9. कस्य मुखे मृगाः न प्रविशन्ति ?
A.सिंहस्य मुखे
B.सुप्तस्य सिंहस्य मुखे
C.वृक्षस्य मुखे
D. આપેલ એકપણ નહિ
10. के जना : पाषाणखण्डेषु रत्नसंज्ञा विधीयते ?
A.मूर्खाः
B.मूढै :
C. A અને B બંને
D. આપેલ એકપણ નહિ
11. शुष्कस्य वृक्षा : एवं मूर्खाः किं कुर्वन्ति ?
A.न नमन्ति
B.फ़लन्ति
C.नमन्ति
D.गच्छन्ति :
12. पृथ्वियाम् कति रत्नानि सन्ति ?
A.एकम्
B.चत्वारि
C.द्वे
D.त्रीणि
13. कीदृशी वाणी वदत् ?
A.सम्यक्
B.शास्त्रयुक्ता
C.दृष्टियुतम्
D. આપેલ એકપણ નહિ
14. पृथिव्यां .................,
A.रत्नानि
B.साप्तानि
C.पञ्चानि
D.चत्वारि
15. कानि च तानि रत्नानि ?
A.जलमन्नं दैवं
B.जलमन्नं अग्निम्
C.जलमन्नं सुभाषितम्
D.अग्नि दैव पुत्रं
16. सहायकः શબ્દનો અર્થ કહો.
A.મદદ કરે છે
B.મદદ કરું છું
C.મદદ કરનાર
D.મદદ વડે
17. उद्यमेन हि किम् सिध्यन्ति ?
A.सिध्यन्ति
B.कार्याणि
C.नमन्ति
D. આપેલ એકપણ નહિ
18. वसुधा એટલે શું ?
A. સાથે
B. પૃથ્વી
C. એકતા
D. આપેલ એકપણ નહિ
19. ............. नमन्ति ............ नमन्ति I પૂર્ણ કરો.
A.फ़लिन : वृक्षा : , गुणिनः जनाः
B.फ़लिन : जनाः , गुणिनः जनाः
C.फ़लिन : जनाः , गुणिनः वृक्षा :
D.जनाः वृक्षा : , गुणिनः वृक्षा :
20. वसुधैव ............... પંક્તિ પૂર્ણ કરો.
A.वसुधानि
B.कुटुम्बकम्
C.कुटुम्बक :
D. આપેલ એકપણ નહિ
1. कीदृशं समाचरेत ?
A. अन्यकार्य
B. जलंपूर्णम
C. मनःपूतम
D. આપેલ એકપણ નહિ
2. कीदृशं जलं पिबेत ?
A. दृष्टिपुतम
B. अनयपूतम
C. वस्त्रपूर्णम
D. આપેલ એકપણ નહિ
3 पाषाणखण्ड: શબ્દનો અર્થ કહો ?
A. પૃથ્વીખંડ
B. પથ્થરના ટુકડા
C. અશિયાખંડ
D. સોનાનાટુકડા
4. वस्त्रपूतम શબ્દનો અર્થ કહો ?
A.વસ્ત્રથી
B.વસ્ત્રથી ગાળેલું
C.વસ્ત્રથી જણાવેલ
D.આપેલ એકપણ નહીં
5. આ પાઠનુ નામ શું છે ?
A.काव्यपदानि
B.सुभाषितानि
C.देश भक्ति गीताती
D. આપેલ એકપણ નહિ
6. केन कार्याणि सिध्यन्ति ?
A.कार्येण
B.उद्यमेन
C.दैवेन
D. આપેલ એકપણ નહિ
7. कुत्र पादम् न्यसेत् ?
A.अन्यत्र
B.द्रष्टिपूतं
C.गृह्पुत्रे
D.वस्त्रपूतम्
8. द्रष्टि पूतम् .............. પંક્તિ પૂર્ણ કરો.
A.वादम् अन्यत्
B.वाणम् न्यसेत्
C.पादम् न्यसेत्
D.जलम् न्यसेत्
9. कस्य मुखे मृगाः न प्रविशन्ति ?
A.सिंहस्य मुखे
B.सुप्तस्य सिंहस्य मुखे
C.वृक्षस्य मुखे
D. આપેલ એકપણ નહિ
10. के जना : पाषाणखण्डेषु रत्नसंज्ञा विधीयते ?
A.मूर्खाः
B.मूढै :
C. A અને B બંને
D. આપેલ એકપણ નહિ
11. शुष्कस्य वृक्षा : एवं मूर्खाः किं कुर्वन्ति ?
A.न नमन्ति
B.फ़लन्ति
C.नमन्ति
D.गच्छन्ति :
12. पृथ्वियाम् कति रत्नानि सन्ति ?
A.एकम्
B.चत्वारि
C.द्वे
D.त्रीणि
13. कीदृशी वाणी वदत् ?
A.सम्यक्
B.शास्त्रयुक्ता
C.दृष्टियुतम्
D. આપેલ એકપણ નહિ
14. पृथिव्यां .................,
A.रत्नानि
B.साप्तानि
C.पञ्चानि
D.चत्वारि
15. कानि च तानि रत्नानि ?
A.जलमन्नं दैवं
B.जलमन्नं अग्निम्
C.जलमन्नं सुभाषितम्
D.अग्नि दैव पुत्रं
16. सहायकः શબ્દનો અર્થ કહો.
A.મદદ કરે છે
B.મદદ કરું છું
C.મદદ કરનાર
D.મદદ વડે
17. उद्यमेन हि किम् सिध्यन्ति ?
A.सिध्यन्ति
B.कार्याणि
C.नमन्ति
D. આપેલ એકપણ નહિ
18. वसुधा એટલે શું ?
A. સાથે
B. પૃથ્વી
C. એકતા
D. આપેલ એકપણ નહિ
19. ............. नमन्ति ............ नमन्ति I પૂર્ણ કરો.
A.फ़लिन : वृक्षा : , गुणिनः जनाः
B.फ़लिन : जनाः , गुणिनः जनाः
C.फ़लिन : जनाः , गुणिनः वृक्षा :
D.जनाः वृक्षा : , गुणिनः वृक्षा :
20. वसुधैव ............... પંક્તિ પૂર્ણ કરો.
A.वसुधानि
B.कुटुम्बकम्
C.कुटुम्बक :
D. આપેલ એકપણ નહિ
No comments:
Post a Comment